1. 程式人生 > >python numpy.shape 和 numpy.reshape函式

python numpy.shape 和 numpy.reshape函式

匯入numpy模組

from numpy import *
import numpy as np

#####################################################

numpy.shape:

help(shape)

輸入引數:類似陣列(比如列表,元組)等,或是陣列

返回:一個整型數字的元組,元組中的每個元素表示相應的陣列每一維的長度

類似陣列

#一維列表
L=range(5)
shape(L)
#二維列表
L=[[1,2,3],[4,5,6]]
shape(L)


陣列:

#一維陣列
arr=array(range(5))
shape(arr)
#二維陣列
arr=array([[1,2,3], [4,5,6]])
shape(arr)


#############################################################

numpy.reshape:

help(reshape)


函式功能:給予陣列一個新的形狀,而不改變它的資料

輸入引數:

a:將要被重塑的類陣列或陣列

newshape:整數值或整數元組。新的形狀應該兼容於原始形狀。如果是一個整數值,表示一個一維陣列的長度;如果是元組,一個元素值可以為-1,此時該元素值表示為指定,此時會從陣列的長度和剩餘的維度中推斷出

order:可選(忽略)

返回:一個新的形狀的陣列

a=array([[1,2,3],[4,5,6]])
reshape(a, 6)


reshape(a, (3, -1)) #為指定的值將被推斷出為2